कृदन्तरूपाणि - अनु + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमोहनम्
अनीयर्
अनुमोहनीयः - अनुमोहनीया
ण्वुल्
अनुमोहकः - अनुमोहिका
तुमुँन्
अनुमोहितुम् / अनुमोग्धुम् / अनुमोढुम्
तव्य
अनुमोहितव्यः / अनुमोग्धव्यः / अनुमोढव्यः - अनुमोहितव्या / अनुमोग्धव्या / अनुमोढव्या
तृच्
अनुमोहिता / अनुमोग्धा / अनुमोढा - अनुमोहित्री / अनुमोग्ध्री / अनुमोढ्री
ल्यप्
अनुमुह्य
क्तवतुँ
अनुमुग्धवान् / अनुमूढवान् - अनुमुग्धवती / अनुमूढवती
क्त
अनुमुग्धः / अनुमूढः - अनुमुग्धा / अनुमूढा
शतृँ
अनुमुह्यन् - अनुमुह्यन्ती
ण्यत्
अनुमोह्यः - अनुमोह्या
घञ्
अनुमोहः
अनुमुहः - अनुमुहा
क्तिन्
अनुमुग्धिः / अनुमूढिः


सनादि प्रत्ययाः

उपसर्गाः