कृदन्तरूपाणि - परा + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामोहणम् / परामोहनम्
अनीयर्
परामोहणीयः / परामोहनीयः - परामोहणीया / परामोहनीया
ण्वुल्
परामोहकः - परामोहिका
तुमुँन्
परामोहितुम् / परामोग्धुम् / परामोढुम्
तव्य
परामोहितव्यः / परामोग्धव्यः / परामोढव्यः - परामोहितव्या / परामोग्धव्या / परामोढव्या
तृच्
परामोहिता / परामोग्धा / परामोढा - परामोहित्री / परामोग्ध्री / परामोढ्री
ल्यप्
परामुह्य
क्तवतुँ
परामुग्धवान् / परामूढवान् - परामुग्धवती / परामूढवती
क्त
परामुग्धः / परामूढः - परामुग्धा / परामूढा
शतृँ
परामुह्यन् - परामुह्यन्ती
ण्यत्
परामोह्यः - परामोह्या
घञ्
परामोहः
परामुहः - परामुहा
क्तिन्
परामुग्धिः / परामूढिः


सनादि प्रत्ययाः

उपसर्गाः