कृदन्तरूपाणि - सम् + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मोहनम् / संमोहनम्
अनीयर्
सम्मोहनीयः / संमोहनीयः - सम्मोहनीया / संमोहनीया
ण्वुल्
सम्मोहकः / संमोहकः - सम्मोहिका / संमोहिका
तुमुँन्
सम्मोहितुम् / संमोहितुम् / सम्मोग्धुम् / संमोग्धुम् / सम्मोढुम् / संमोढुम्
तव्य
सम्मोहितव्यः / संमोहितव्यः / सम्मोग्धव्यः / संमोग्धव्यः / सम्मोढव्यः / संमोढव्यः - सम्मोहितव्या / संमोहितव्या / सम्मोग्धव्या / संमोग्धव्या / सम्मोढव्या / संमोढव्या
तृच्
सम्मोहिता / संमोहिता / सम्मोग्धा / संमोग्धा / सम्मोढा / संमोढा - सम्मोहित्री / संमोहित्री / सम्मोग्ध्री / संमोग्ध्री / सम्मोढ्री / संमोढ्री
ल्यप्
सम्मुह्य / संमुह्य
क्तवतुँ
सम्मुग्धवान् / संमुग्धवान् / सम्मूढवान् / संमूढवान् - सम्मुग्धवती / संमुग्धवती / सम्मूढवती / संमूढवती
क्त
सम्मुग्धः / संमुग्धः / सम्मूढः / संमूढः - सम्मुग्धा / संमुग्धा / सम्मूढा / संमूढा
शतृँ
सम्मुह्यन् / संमुह्यन् - सम्मुह्यन्ती / संमुह्यन्ती
ण्यत्
सम्मोह्यः / संमोह्यः - सम्मोह्या / संमोह्या
घञ्
सम्मोहः / संमोहः
सम्मुहः / संमुहः - सम्मुहा / संमुहा
क्तिन्
सम्मुग्धिः / संमुग्धिः / सम्मूढिः / संमूढिः


सनादि प्रत्ययाः

उपसर्गाः