कृदन्तरूपाणि - निस् + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मोहणम् / निर्मोहनम्
अनीयर्
निर्मोहणीयः / निर्मोहनीयः - निर्मोहणीया / निर्मोहनीया
ण्वुल्
निर्मोहकः - निर्मोहिका
तुमुँन्
निर्मोहितुम् / निर्मोग्धुम् / निर्मोढुम्
तव्य
निर्मोहितव्यः / निर्मोग्धव्यः / निर्मोढव्यः - निर्मोहितव्या / निर्मोग्धव्या / निर्मोढव्या
तृच्
निर्मोहिता / निर्मोग्धा / निर्मोढा - निर्मोहित्री / निर्मोग्ध्री / निर्मोढ्री
ल्यप्
निर्मुह्य
क्तवतुँ
निर्मुग्धवान् / निर्मूढवान् - निर्मुग्धवती / निर्मूढवती
क्त
निर्मुग्धः / निर्मूढः - निर्मुग्धा / निर्मूढा
शतृँ
निर्मुह्यन् - निर्मुह्यन्ती
ण्यत्
निर्मोह्यः - निर्मोह्या
घञ्
निर्मोहः
निर्मुहः - निर्मुहा
क्तिन्
निर्मुग्धिः / निर्मूढिः


सनादि प्रत्ययाः

उपसर्गाः