कृदन्तरूपाणि - परि + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमोहणम् / परिमोहनम्
अनीयर्
परिमोहणीयः / परिमोहनीयः - परिमोहणीया / परिमोहनीया
ण्वुल्
परिमोहकः - परिमोहिका
तुमुँन्
परिमोहितुम् / परिमोग्धुम् / परिमोढुम्
तव्य
परिमोहितव्यः / परिमोग्धव्यः / परिमोढव्यः - परिमोहितव्या / परिमोग्धव्या / परिमोढव्या
तृच्
परिमोहिता / परिमोग्धा / परिमोढा - परिमोहित्री / परिमोग्ध्री / परिमोढ्री
ल्यप्
परिमुह्य
क्तवतुँ
परिमुग्धवान् / परिमूढवान् - परिमुग्धवती / परिमूढवती
क्त
परिमुग्धः / परिमूढः - परिमुग्धा / परिमूढा
शतृँ
परिमुह्यन् - परिमुह्यन्ती
ण्यत्
परिमोह्यः - परिमोह्या
घञ्
परिमोहः
परिमुहः - परिमुहा
क्तिन्
परिमुग्धिः / परिमूढिः


सनादि प्रत्ययाः

उपसर्गाः