कृदन्तरूपाणि - अभि + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमोहनम्
अनीयर्
अभिमोहनीयः - अभिमोहनीया
ण्वुल्
अभिमोहकः - अभिमोहिका
तुमुँन्
अभिमोहितुम् / अभिमोग्धुम् / अभिमोढुम्
तव्य
अभिमोहितव्यः / अभिमोग्धव्यः / अभिमोढव्यः - अभिमोहितव्या / अभिमोग्धव्या / अभिमोढव्या
तृच्
अभिमोहिता / अभिमोग्धा / अभिमोढा - अभिमोहित्री / अभिमोग्ध्री / अभिमोढ्री
ल्यप्
अभिमुह्य
क्तवतुँ
अभिमुग्धवान् / अभिमूढवान् - अभिमुग्धवती / अभिमूढवती
क्त
अभिमुग्धः / अभिमूढः - अभिमुग्धा / अभिमूढा
शतृँ
अभिमुह्यन् - अभिमुह्यन्ती
ण्यत्
अभिमोह्यः - अभिमोह्या
घञ्
अभिमोहः
अभिमुहः - अभिमुहा
क्तिन्
अभिमुग्धिः / अभिमूढिः


सनादि प्रत्ययाः

उपसर्गाः