कृदन्तरूपाणि - उप + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपमोहनम्
अनीयर्
उपमोहनीयः - उपमोहनीया
ण्वुल्
उपमोहकः - उपमोहिका
तुमुँन्
उपमोहितुम् / उपमोग्धुम् / उपमोढुम्
तव्य
उपमोहितव्यः / उपमोग्धव्यः / उपमोढव्यः - उपमोहितव्या / उपमोग्धव्या / उपमोढव्या
तृच्
उपमोहिता / उपमोग्धा / उपमोढा - उपमोहित्री / उपमोग्ध्री / उपमोढ्री
ल्यप्
उपमुह्य
क्तवतुँ
उपमुग्धवान् / उपमूढवान् - उपमुग्धवती / उपमूढवती
क्त
उपमुग्धः / उपमूढः - उपमुग्धा / उपमूढा
शतृँ
उपमुह्यन् - उपमुह्यन्ती
ण्यत्
उपमोह्यः - उपमोह्या
घञ्
उपमोहः
उपमुहः - उपमुहा
क्तिन्
उपमुग्धिः / उपमूढिः


सनादि प्रत्ययाः

उपसर्गाः