कृदन्तरूपाणि - अप + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमोहनम्
अनीयर्
अपमोहनीयः - अपमोहनीया
ण्वुल्
अपमोहकः - अपमोहिका
तुमुँन्
अपमोहितुम् / अपमोग्धुम् / अपमोढुम्
तव्य
अपमोहितव्यः / अपमोग्धव्यः / अपमोढव्यः - अपमोहितव्या / अपमोग्धव्या / अपमोढव्या
तृच्
अपमोहिता / अपमोग्धा / अपमोढा - अपमोहित्री / अपमोग्ध्री / अपमोढ्री
ल्यप्
अपमुह्य
क्तवतुँ
अपमुग्धवान् / अपमूढवान् - अपमुग्धवती / अपमूढवती
क्त
अपमुग्धः / अपमूढः - अपमुग्धा / अपमूढा
शतृँ
अपमुह्यन् - अपमुह्यन्ती
ण्यत्
अपमोह्यः - अपमोह्या
घञ्
अपमोहः
अपमुहः - अपमुहा
क्तिन्
अपमुग्धिः / अपमूढिः


सनादि प्रत्ययाः

उपसर्गाः