कृदन्तरूपाणि - अव + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमोहनम्
अनीयर्
अवमोहनीयः - अवमोहनीया
ण्वुल्
अवमोहकः - अवमोहिका
तुमुँन्
अवमोहितुम् / अवमोग्धुम् / अवमोढुम्
तव्य
अवमोहितव्यः / अवमोग्धव्यः / अवमोढव्यः - अवमोहितव्या / अवमोग्धव्या / अवमोढव्या
तृच्
अवमोहिता / अवमोग्धा / अवमोढा - अवमोहित्री / अवमोग्ध्री / अवमोढ्री
ल्यप्
अवमुह्य
क्तवतुँ
अवमुग्धवान् / अवमूढवान् - अवमुग्धवती / अवमूढवती
क्त
अवमुग्धः / अवमूढः - अवमुग्धा / अवमूढा
शतृँ
अवमुह्यन् - अवमुह्यन्ती
ण्यत्
अवमोह्यः - अवमोह्या
घञ्
अवमोहः
अवमुहः - अवमुहा
क्तिन्
अवमुग्धिः / अवमूढिः


सनादि प्रत्ययाः

उपसर्गाः