कृदन्तरूपाणि - नि + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमोहनम्
अनीयर्
निमोहनीयः - निमोहनीया
ण्वुल्
निमोहकः - निमोहिका
तुमुँन्
निमोहितुम् / निमोग्धुम् / निमोढुम्
तव्य
निमोहितव्यः / निमोग्धव्यः / निमोढव्यः - निमोहितव्या / निमोग्धव्या / निमोढव्या
तृच्
निमोहिता / निमोग्धा / निमोढा - निमोहित्री / निमोग्ध्री / निमोढ्री
ल्यप्
निमुह्य
क्तवतुँ
निमुग्धवान् / निमूढवान् - निमुग्धवती / निमूढवती
क्त
निमुग्धः / निमूढः - निमुग्धा / निमूढा
शतृँ
निमुह्यन् - निमुह्यन्ती
ण्यत्
निमोह्यः - निमोह्या
घञ्
निमोहः
निमुहः - निमुहा
क्तिन्
निमुग्धिः / निमूढिः


सनादि प्रत्ययाः

उपसर्गाः