कृदन्तरूपाणि - प्रति + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमोहनम्
अनीयर्
प्रतिमोहनीयः - प्रतिमोहनीया
ण्वुल्
प्रतिमोहकः - प्रतिमोहिका
तुमुँन्
प्रतिमोहितुम् / प्रतिमोग्धुम् / प्रतिमोढुम्
तव्य
प्रतिमोहितव्यः / प्रतिमोग्धव्यः / प्रतिमोढव्यः - प्रतिमोहितव्या / प्रतिमोग्धव्या / प्रतिमोढव्या
तृच्
प्रतिमोहिता / प्रतिमोग्धा / प्रतिमोढा - प्रतिमोहित्री / प्रतिमोग्ध्री / प्रतिमोढ्री
ल्यप्
प्रतिमुह्य
क्तवतुँ
प्रतिमुग्धवान् / प्रतिमूढवान् - प्रतिमुग्धवती / प्रतिमूढवती
क्त
प्रतिमुग्धः / प्रतिमूढः - प्रतिमुग्धा / प्रतिमूढा
शतृँ
प्रतिमुह्यन् - प्रतिमुह्यन्ती
ण्यत्
प्रतिमोह्यः - प्रतिमोह्या
घञ्
प्रतिमोहः
प्रतिमुहः - प्रतिमुहा
क्तिन्
प्रतिमुग्धिः / प्रतिमूढिः


सनादि प्रत्ययाः

उपसर्गाः