कृदन्तरूपाणि - आङ् + मुह् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आमोहनम्
अनीयर्
आमोहनीयः - आमोहनीया
ण्वुल्
आमोहकः - आमोहिका
तुमुँन्
आमोहितुम् / आमोग्धुम् / आमोढुम्
तव्य
आमोहितव्यः / आमोग्धव्यः / आमोढव्यः - आमोहितव्या / आमोग्धव्या / आमोढव्या
तृच्
आमोहिता / आमोग्धा / आमोढा - आमोहित्री / आमोग्ध्री / आमोढ्री
ल्यप्
आमुह्य
क्तवतुँ
आमुग्धवान् / आमूढवान् - आमुग्धवती / आमूढवती
क्त
आमुग्धः / आमूढः - आमुग्धा / आमूढा
शतृँ
आमुह्यन् - आमुह्यन्ती
ण्यत्
आमोह्यः - आमोह्या
घञ्
आमोहः
आमुहः - आमुहा
क्तिन्
आमुग्धिः / आमूढिः


सनादि प्रत्ययाः

उपसर्गाः