कृदन्तरूपाणि - मुह् + णिच्+सन् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मुमोहयिषणम्
अनीयर्
मुमोहयिषणीयः - मुमोहयिषणीया
ण्वुल्
मुमोहयिषकः - मुमोहयिषिका
तुमुँन्
मुमोहयिषितुम्
तव्य
मुमोहयिषितव्यः - मुमोहयिषितव्या
तृच्
मुमोहयिषिता - मुमोहयिषित्री
क्त्वा
मुमोहयिषित्वा
क्तवतुँ
मुमोहयिषितवान् - मुमोहयिषितवती
क्त
मुमोहयिषितः - मुमोहयिषिता
शतृँ
मुमोहयिषन् - मुमोहयिषन्ती
शानच्
मुमोहयिषमाणः - मुमोहयिषमाणा
यत्
मुमोहयिष्यः - मुमोहयिष्या
अच्
मुमोहयिषः - मुमोहयिषा
घञ्
मुमोहयिषः
मुमोहयिषा


सनादि प्रत्ययाः

उपसर्गाः