कृदन्तरूपाणि - मुह् + सन् - मुहँ वैचित्त्ये - दिवादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मुमुहिषणम् / मुमोहिषणम् / मुमुक्षणम्
अनीयर्
मुमुहिषणीयः / मुमोहिषणीयः / मुमुक्षणीयः - मुमुहिषणीया / मुमोहिषणीया / मुमुक्षणीया
ण्वुल्
मुमुहिषकः / मुमोहिषकः / मुमुक्षकः - मुमुहिषिका / मुमोहिषिका / मुमुक्षिका
तुमुँन्
मुमुहिषितुम् / मुमोहिषितुम् / मुमुक्षितुम्
तव्य
मुमुहिषितव्यः / मुमोहिषितव्यः / मुमुक्षितव्यः - मुमुहिषितव्या / मुमोहिषितव्या / मुमुक्षितव्या
तृच्
मुमुहिषिता / मुमोहिषिता / मुमुक्षिता - मुमुहिषित्री / मुमोहिषित्री / मुमुक्षित्री
क्त्वा
मुमुहिषित्वा / मुमोहिषित्वा / मुमुक्षित्वा
क्तवतुँ
मुमुहिषितवान् / मुमोहिषितवान् / मुमुक्षितवान् - मुमुहिषितवती / मुमोहिषितवती / मुमुक्षितवती
क्त
मुमुहिषितः / मुमोहिषितः / मुमुक्षितः - मुमुहिषिता / मुमोहिषिता / मुमुक्षिता
शतृँ
मुमुहिषन् / मुमोहिषन् / मुमुक्षन् - मुमुहिषन्ती / मुमोहिषन्ती / मुमुक्षन्ती
यत्
मुमुहिष्यः / मुमोहिष्यः / मुमुक्ष्यः - मुमुहिष्या / मुमोहिष्या / मुमुक्ष्या
अच्
मुमुहिषः / मुमोहिषः / मुमुक्षः - मुमुहिषा - मुमोहिषा - मुमुक्षा
घञ्
मुमुहिषः / मुमोहिषः / मुमुक्षः
मुमुहिषा / मुमोहिषा / मुमुक्षा


सनादि प्रत्ययाः

उपसर्गाः