कृदन्तरूपाणि - क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्षेपणम्
अनीयर्
क्षेपणीयः - क्षेपणीया
ण्वुल्
क्षेपकः - क्षेपिका
तुमुँन्
क्षेप्तुम्
तव्य
क्षेप्तव्यः - क्षेप्तव्या
तृच्
क्षेप्ता - क्षेप्त्री
क्त्वा
क्षिप्त्वा
क्तवतुँ
क्षिप्तवान् - क्षिप्तवती
क्त
क्षिप्तः - क्षिप्ता
शतृँ
क्षिपन् - क्षिपन्ती / क्षिपती
शानच्
क्षिपमाणः - क्षिपमाणा
ण्यत्
क्षेप्यः - क्षेप्या
घञ्
क्षेपः
क्षिपः - क्षिपा
अङ्
क्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः