कृदन्तरूपाणि - प्रति + नि + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनिक्षेपणम्
अनीयर्
प्रतिनिक्षेपणीयः - प्रतिनिक्षेपणीया
ण्वुल्
प्रतिनिक्षेपकः - प्रतिनिक्षेपिका
तुमुँन्
प्रतिनिक्षेप्तुम्
तव्य
प्रतिनिक्षेप्तव्यः - प्रतिनिक्षेप्तव्या
तृच्
प्रतिनिक्षेप्ता - प्रतिनिक्षेप्त्री
ल्यप्
प्रतिनिक्षिप्य
क्तवतुँ
प्रतिनिक्षिप्तवान् - प्रतिनिक्षिप्तवती
क्त
प्रतिनिक्षिप्तः - प्रतिनिक्षिप्ता
शतृँ
प्रतिनिक्षिपन् - प्रतिनिक्षिपन्ती / प्रतिनिक्षिपती
शानच्
प्रतिनिक्षिपमाणः - प्रतिनिक्षिपमाणा
ण्यत्
प्रतिनिक्षेप्यः - प्रतिनिक्षेप्या
घञ्
प्रतिनिक्षेपः
प्रतिनिक्षिपः - प्रतिनिक्षिपा
अङ्
प्रतिनिक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः