कृदन्तरूपाणि - आङ् + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आक्षेपणम्
अनीयर्
आक्षेपणीयः - आक्षेपणीया
ण्वुल्
आक्षेपकः - आक्षेपिका
तुमुँन्
आक्षेप्तुम्
तव्य
आक्षेप्तव्यः - आक्षेप्तव्या
तृच्
आक्षेप्ता - आक्षेप्त्री
ल्यप्
आक्षिप्य
क्तवतुँ
आक्षिप्तवान् - आक्षिप्तवती
क्त
आक्षिप्तः - आक्षिप्ता
शतृँ
आक्षिपन् - आक्षिपन्ती / आक्षिपती
शानच्
आक्षिपमाणः - आक्षिपमाणा
ण्यत्
आक्षेप्यः - आक्षेप्या
घञ्
आक्षेपः
आक्षिपः - आक्षिपा
अङ्
आक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः