कृदन्तरूपाणि - वि + आङ् + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्याक्षेपणम्
अनीयर्
व्याक्षेपणीयः - व्याक्षेपणीया
ण्वुल्
व्याक्षेपकः - व्याक्षेपिका
तुमुँन्
व्याक्षेप्तुम्
तव्य
व्याक्षेप्तव्यः - व्याक्षेप्तव्या
तृच्
व्याक्षेप्ता - व्याक्षेप्त्री
ल्यप्
व्याक्षिप्य
क्तवतुँ
व्याक्षिप्तवान् - व्याक्षिप्तवती
क्त
व्याक्षिप्तः - व्याक्षिप्ता
शतृँ
व्याक्षिपन् - व्याक्षिपन्ती / व्याक्षिपती
शानच्
व्याक्षिपमाणः - व्याक्षिपमाणा
ण्यत्
व्याक्षेप्यः - व्याक्षेप्या
घञ्
व्याक्षेपः
व्याक्षिपः - व्याक्षिपा
अङ्
व्याक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः