कृदन्तरूपाणि - नि + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निक्षेपणम्
अनीयर्
निक्षेपणीयः - निक्षेपणीया
ण्वुल्
निक्षेपकः - निक्षेपिका
तुमुँन्
निक्षेप्तुम्
तव्य
निक्षेप्तव्यः - निक्षेप्तव्या
तृच्
निक्षेप्ता - निक्षेप्त्री
ल्यप्
निक्षिप्य
क्तवतुँ
निक्षिप्तवान् - निक्षिप्तवती
क्त
निक्षिप्तः - निक्षिप्ता
शतृँ
निक्षिपन् - निक्षिपन्ती / निक्षिपती
शानच्
निक्षिपमाणः - निक्षिपमाणा
ण्यत्
निक्षेप्यः - निक्षेप्या
घञ्
निक्षेपः
निक्षिपः - निक्षिपा
अङ्
निक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः