कृदन्तरूपाणि - दुस् + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्षेपणम्
अनीयर्
दुष्क्षेपणीयः - दुष्क्षेपणीया
ण्वुल्
दुष्क्षेपकः - दुष्क्षेपिका
तुमुँन्
दुष्क्षेप्तुम्
तव्य
दुष्क्षेप्तव्यः - दुष्क्षेप्तव्या
तृच्
दुष्क्षेप्ता - दुष्क्षेप्त्री
ल्यप्
दुष्क्षिप्य
क्तवतुँ
दुष्क्षिप्तवान् - दुष्क्षिप्तवती
क्त
दुष्क्षिप्तः - दुष्क्षिप्ता
शतृँ
दुष्क्षिपन् - दुष्क्षिपन्ती / दुष्क्षिपती
शानच्
दुष्क्षिपमाणः - दुष्क्षिपमाणा
ण्यत्
दुष्क्षेप्यः - दुष्क्षेप्या
घञ्
दुष्क्षेपः
दुष्क्षिपः - दुष्क्षिपा
अङ्
दुष्क्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः