कृदन्तरूपाणि - प्र + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रक्षेपणम्
अनीयर्
प्रक्षेपणीयः - प्रक्षेपणीया
ण्वुल्
प्रक्षेपकः - प्रक्षेपिका
तुमुँन्
प्रक्षेप्तुम्
तव्य
प्रक्षेप्तव्यः - प्रक्षेप्तव्या
तृच्
प्रक्षेप्ता - प्रक्षेप्त्री
ल्यप्
प्रक्षिप्य
क्तवतुँ
प्रक्षिप्तवान् - प्रक्षिप्तवती
क्त
प्रक्षिप्तः - प्रक्षिप्ता
शतृँ
प्रक्षिपन् - प्रक्षिपन्ती / प्रक्षिपती
शानच्
प्रक्षिपमाणः - प्रक्षिपमाणा
ण्यत्
प्रक्षेप्यः - प्रक्षेप्या
घञ्
प्रक्षेपः
प्रक्षिपः - प्रक्षिपा
अङ्
प्रक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः