कृदन्तरूपाणि - वि + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विक्षेपणम्
अनीयर्
विक्षेपणीयः - विक्षेपणीया
ण्वुल्
विक्षेपकः - विक्षेपिका
तुमुँन्
विक्षेप्तुम्
तव्य
विक्षेप्तव्यः - विक्षेप्तव्या
तृच्
विक्षेप्ता - विक्षेप्त्री
ल्यप्
विक्षिप्य
क्तवतुँ
विक्षिप्तवान् - विक्षिप्तवती
क्त
विक्षिप्तः - विक्षिप्ता
शतृँ
विक्षिपन् - विक्षिपन्ती / विक्षिपती
शानच्
विक्षिपमाणः - विक्षिपमाणा
ण्यत्
विक्षेप्यः - विक्षेप्या
घञ्
विक्षेपः
विक्षिपः - विक्षिपा
अङ्
विक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः