कृदन्तरूपाणि - अपि + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिक्षेपणम्
अनीयर्
अपिक्षेपणीयः - अपिक्षेपणीया
ण्वुल्
अपिक्षेपकः - अपिक्षेपिका
तुमुँन्
अपिक्षेप्तुम्
तव्य
अपिक्षेप्तव्यः - अपिक्षेप्तव्या
तृच्
अपिक्षेप्ता - अपिक्षेप्त्री
ल्यप्
अपिक्षिप्य
क्तवतुँ
अपिक्षिप्तवान् - अपिक्षिप्तवती
क्त
अपिक्षिप्तः - अपिक्षिप्ता
शतृँ
अपिक्षिपन् - अपिक्षिपन्ती / अपिक्षिपती
शानच्
अपिक्षिपमाणः - अपिक्षिपमाणा
ण्यत्
अपिक्षेप्यः - अपिक्षेप्या
घञ्
अपिक्षेपः
अपिक्षिपः - अपिक्षिपा
अङ्
अपिक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः