कृदन्तरूपाणि - परा + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराक्षेपणम्
अनीयर्
पराक्षेपणीयः - पराक्षेपणीया
ण्वुल्
पराक्षेपकः - पराक्षेपिका
तुमुँन्
पराक्षेप्तुम्
तव्य
पराक्षेप्तव्यः - पराक्षेप्तव्या
तृच्
पराक्षेप्ता - पराक्षेप्त्री
ल्यप्
पराक्षिप्य
क्तवतुँ
पराक्षिप्तवान् - पराक्षिप्तवती
क्त
पराक्षिप्तः - पराक्षिप्ता
शतृँ
पराक्षिपन् - पराक्षिपन्ती / पराक्षिपती
शानच्
पराक्षिपमाणः - पराक्षिपमाणा
ण्यत्
पराक्षेप्यः - पराक्षेप्या
घञ्
पराक्षेपः
पराक्षिपः - पराक्षिपा
अङ्
पराक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः