कृदन्तरूपाणि - अव + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवक्षेपणम्
अनीयर्
अवक्षेपणीयः - अवक्षेपणीया
ण्वुल्
अवक्षेपकः - अवक्षेपिका
तुमुँन्
अवक्षेप्तुम्
तव्य
अवक्षेप्तव्यः - अवक्षेप्तव्या
तृच्
अवक्षेप्ता - अवक्षेप्त्री
ल्यप्
अवक्षिप्य
क्तवतुँ
अवक्षिप्तवान् - अवक्षिप्तवती
क्त
अवक्षिप्तः - अवक्षिप्ता
शतृँ
अवक्षिपन् - अवक्षिपन्ती / अवक्षिपती
शानच्
अवक्षिपमाणः - अवक्षिपमाणा
ण्यत्
अवक्षेप्यः - अवक्षेप्या
घञ्
अवक्षेपः
अवक्षिपः - अवक्षिपा
अङ्
अवक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः