कृदन्तरूपाणि - परि + आङ् + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्याक्षेपणम्
अनीयर्
पर्याक्षेपणीयः - पर्याक्षेपणीया
ण्वुल्
पर्याक्षेपकः - पर्याक्षेपिका
तुमुँन्
पर्याक्षेप्तुम्
तव्य
पर्याक्षेप्तव्यः - पर्याक्षेप्तव्या
तृच्
पर्याक्षेप्ता - पर्याक्षेप्त्री
ल्यप्
पर्याक्षिप्य
क्तवतुँ
पर्याक्षिप्तवान् - पर्याक्षिप्तवती
क्त
पर्याक्षिप्तः - पर्याक्षिप्ता
शतृँ
पर्याक्षिपन् - पर्याक्षिपन्ती / पर्याक्षिपती
शानच्
पर्याक्षिपमाणः - पर्याक्षिपमाणा
ण्यत्
पर्याक्षेप्यः - पर्याक्षेप्या
घञ्
पर्याक्षेपः
पर्याक्षिपः - पर्याक्षिपा
अङ्
पर्याक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः