कृदन्तरूपाणि - सम् + अव + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समवक्षेपणम्
अनीयर्
समवक्षेपणीयः - समवक्षेपणीया
ण्वुल्
समवक्षेपकः - समवक्षेपिका
तुमुँन्
समवक्षेप्तुम्
तव्य
समवक्षेप्तव्यः - समवक्षेप्तव्या
तृच्
समवक्षेप्ता - समवक्षेप्त्री
ल्यप्
समवक्षिप्य
क्तवतुँ
समवक्षिप्तवान् - समवक्षिप्तवती
क्त
समवक्षिप्तः - समवक्षिप्ता
शतृँ
समवक्षिपन् - समवक्षिपन्ती / समवक्षिपती
शानच्
समवक्षिपमाणः - समवक्षिपमाणा
ण्यत्
समवक्षेप्यः - समवक्षेप्या
घञ्
समवक्षेपः
समवक्षिपः - समवक्षिपा
अङ्
समवक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः