कृदन्तरूपाणि - अभि + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिक्षेपणम्
अनीयर्
अभिक्षेपणीयः - अभिक्षेपणीया
ण्वुल्
अभिक्षेपकः - अभिक्षेपिका
तुमुँन्
अभिक्षेप्तुम्
तव्य
अभिक्षेप्तव्यः - अभिक्षेप्तव्या
तृच्
अभिक्षेप्ता - अभिक्षेप्त्री
ल्यप्
अभिक्षिप्य
क्तवतुँ
अभिक्षिप्तवान् - अभिक्षिप्तवती
क्त
अभिक्षिप्तः - अभिक्षिप्ता
शतृँ
अभिक्षिपन् - अभिक्षिपन्ती / अभिक्षिपती
ण्यत्
अभिक्षेप्यः - अभिक्षेप्या
घञ्
अभिक्षेपः
अभिक्षिपः - अभिक्षिपा
अङ्
अभिक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः