कृदन्तरूपाणि - सु + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुक्षेपणम्
अनीयर्
सुक्षेपणीयः - सुक्षेपणीया
ण्वुल्
सुक्षेपकः - सुक्षेपिका
तुमुँन्
सुक्षेप्तुम्
तव्य
सुक्षेप्तव्यः - सुक्षेप्तव्या
तृच्
सुक्षेप्ता - सुक्षेप्त्री
ल्यप्
सुक्षिप्य
क्तवतुँ
सुक्षिप्तवान् - सुक्षिप्तवती
क्त
सुक्षिप्तः - सुक्षिप्ता
शतृँ
सुक्षिपन् - सुक्षिपन्ती / सुक्षिपती
शानच्
सुक्षिपमाणः - सुक्षिपमाणा
ण्यत्
सुक्षेप्यः - सुक्षेप्या
घञ्
सुक्षेपः
सुक्षिपः - सुक्षिपा
अङ्
सुक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः