कृदन्तरूपाणि - परि + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिक्षेपणम्
अनीयर्
परिक्षेपणीयः - परिक्षेपणीया
ण्वुल्
परिक्षेपकः - परिक्षेपिका
तुमुँन्
परिक्षेप्तुम्
तव्य
परिक्षेप्तव्यः - परिक्षेप्तव्या
तृच्
परिक्षेप्ता - परिक्षेप्त्री
ल्यप्
परिक्षिप्य
क्तवतुँ
परिक्षिप्तवान् - परिक्षिप्तवती
क्त
परिक्षिप्तः - परिक्षिप्ता
शतृँ
परिक्षिपन् - परिक्षिपन्ती / परिक्षिपती
शानच्
परिक्षिपमाणः - परिक्षिपमाणा
ण्यत्
परिक्षेप्यः - परिक्षेप्या
घञ्
परिक्षेपः
परिक्षिपः - परिक्षिपा
अङ्
परिक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः