कृदन्तरूपाणि - अभि + निर् + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनिष्क्षेपणम्
अनीयर्
अभिनिष्क्षेपणीयः - अभिनिष्क्षेपणीया
ण्वुल्
अभिनिष्क्षेपकः - अभिनिष्क्षेपिका
तुमुँन्
अभिनिष्क्षेप्तुम्
तव्य
अभिनिष्क्षेप्तव्यः - अभिनिष्क्षेप्तव्या
तृच्
अभिनिष्क्षेप्ता - अभिनिष्क्षेप्त्री
ल्यप्
अभिनिष्क्षिप्य
क्तवतुँ
अभिनिष्क्षिप्तवान् - अभिनिष्क्षिप्तवती
क्त
अभिनिष्क्षिप्तः - अभिनिष्क्षिप्ता
शतृँ
अभिनिष्क्षिपन् - अभिनिष्क्षिपन्ती / अभिनिष्क्षिपती
शानच्
अभिनिष्क्षिपमाणः - अभिनिष्क्षिपमाणा
ण्यत्
अभिनिष्क्षेप्यः - अभिनिष्क्षेप्या
घञ्
अभिनिष्क्षेपः
अभिनिष्क्षिपः - अभिनिष्क्षिपा
अङ्
अभिनिष्क्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः