कृदन्तरूपाणि - सम् + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्षेपणम् / संक्षेपणम्
अनीयर्
सङ्क्षेपणीयः / संक्षेपणीयः - सङ्क्षेपणीया / संक्षेपणीया
ण्वुल्
सङ्क्षेपकः / संक्षेपकः - सङ्क्षेपिका / संक्षेपिका
तुमुँन्
सङ्क्षेप्तुम् / संक्षेप्तुम्
तव्य
सङ्क्षेप्तव्यः / संक्षेप्तव्यः - सङ्क्षेप्तव्या / संक्षेप्तव्या
तृच्
सङ्क्षेप्ता / संक्षेप्ता - सङ्क्षेप्त्री / संक्षेप्त्री
ल्यप्
सङ्क्षिप्य / संक्षिप्य
क्तवतुँ
सङ्क्षिप्तवान् / संक्षिप्तवान् - सङ्क्षिप्तवती / संक्षिप्तवती
क्त
सङ्क्षिप्तः / संक्षिप्तः - सङ्क्षिप्ता / संक्षिप्ता
शतृँ
सङ्क्षिपन् / संक्षिपन् - सङ्क्षिपन्ती / सङ्क्षिपती / संक्षिपन्ती / संक्षिपती
शानच्
सङ्क्षिपमाणः / संक्षिपमाणः - सङ्क्षिपमाणा / संक्षिपमाणा
ण्यत्
सङ्क्षेप्यः / संक्षेप्यः - सङ्क्षेप्या / संक्षेप्या
घञ्
सङ्क्षेपः / संक्षेपः
सङ्क्षिपः / संक्षिपः - सङ्क्षिपा / संक्षिपा
अङ्
सङ्क्षिपा / संक्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः