कृदन्तरूपाणि - उत् + क्षिप् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्क्षेपणम्
अनीयर्
उत्क्षेपणीयः - उत्क्षेपणीया
ण्वुल्
उत्क्षेपकः - उत्क्षेपिका
तुमुँन्
उत्क्षेप्तुम्
तव्य
उत्क्षेप्तव्यः - उत्क्षेप्तव्या
तृच्
उत्क्षेप्ता - उत्क्षेप्त्री
ल्यप्
उत्क्षिप्य
क्तवतुँ
उत्क्षिप्तवान् - उत्क्षिप्तवती
क्त
उत्क्षिप्तः - उत्क्षिप्ता
शतृँ
उत्क्षिपन् - उत्क्षिपन्ती / उत्क्षिपती
शानच्
उत्क्षिपमाणः - उत्क्षिपमाणा
ण्यत्
उत्क्षेप्यः - उत्क्षेप्या
घञ्
उत्क्षेपः
उत्क्षिपः - उत्क्षिपा
अङ्
उत्क्षिपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः