कृदन्तरूपाणि - क्षिप् + णिच् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
क्षेपणम्
अनीयर्
क्षेपणीयः - क्षेपणीया
ण्वुल्
क्षेपकः - क्षेपिका
तुमुँन्
क्षेपयितुम्
तव्य
क्षेपयितव्यः - क्षेपयितव्या
तृच्
क्षेपयिता - क्षेपयित्री
क्त्वा
क्षेपयित्वा
क्तवतुँ
क्षेपितवान् - क्षेपितवती
क्त
क्षेपितः - क्षेपिता
शतृँ
क्षेपयन् - क्षेपयन्ती
शानच्
क्षेपयमाणः - क्षेपयमाणा
यत्
क्षेप्यः - क्षेप्या
अच्
क्षेपः - क्षेपा
युच्
क्षेपणा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः