कृदन्तरूपाणि - क्षिप् + णिच्+सन् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्षेपयिषणम्
अनीयर्
चिक्षेपयिषणीयः - चिक्षेपयिषणीया
ण्वुल्
चिक्षेपयिषकः - चिक्षेपयिषिका
तुमुँन्
चिक्षेपयिषितुम्
तव्य
चिक्षेपयिषितव्यः - चिक्षेपयिषितव्या
तृच्
चिक्षेपयिषिता - चिक्षेपयिषित्री
क्त्वा
चिक्षेपयिषित्वा
क्तवतुँ
चिक्षेपयिषितवान् - चिक्षेपयिषितवती
क्त
चिक्षेपयिषितः - चिक्षेपयिषिता
शतृँ
चिक्षेपयिषन् - चिक्षेपयिषन्ती
शानच्
चिक्षेपयिषमाणः - चिक्षेपयिषमाणा
यत्
चिक्षेपयिष्यः - चिक्षेपयिष्या
अच्
चिक्षेपयिषः - चिक्षेपयिषा
घञ्
चिक्षेपयिषः
चिक्षेपयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः