कृदन्तरूपाणि - क्षिप् + यङ्लुक् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चेक्षेपणम्
अनीयर्
चेक्षेपणीयः - चेक्षेपणीया
ण्वुल्
चेक्षेपकः - चेक्षेपिका
तुमुँन्
चेक्षेपितुम्
तव्य
चेक्षेपितव्यः - चेक्षेपितव्या
तृच्
चेक्षेपिता - चेक्षेपित्री
क्त्वा
चेक्षिपित्वा / चेक्षेपित्वा
क्तवतुँ
चेक्षिपितवान् - चेक्षिपितवती
क्त
चेक्षिपितः - चेक्षिपिता
शतृँ
चेक्षिपन् - चेक्षिपती
ण्यत्
चेक्षेप्यः - चेक्षेप्या
घञ्
चेक्षेपः
चेक्षिपः - चेक्षिपा
चेक्षेपा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः