कृदन्तरूपाणि - क्षिप् + सन् - क्षिपँ प्रेरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिक्षिप्सनम्
अनीयर्
चिक्षिप्सनीयः - चिक्षिप्सनीया
ण्वुल्
चिक्षिप्सकः - चिक्षिप्सिका
तुमुँन्
चिक्षिप्सितुम्
तव्य
चिक्षिप्सितव्यः - चिक्षिप्सितव्या
तृच्
चिक्षिप्सिता - चिक्षिप्सित्री
क्त्वा
चिक्षिप्सित्वा
क्तवतुँ
चिक्षिप्सितवान् - चिक्षिप्सितवती
क्त
चिक्षिप्सितः - चिक्षिप्सिता
शतृँ
चिक्षिप्सन् - चिक्षिप्सन्ती
शानच्
चिक्षिप्समानः - चिक्षिप्समाना
यत्
चिक्षिप्स्यः - चिक्षिप्स्या
अच्
चिक्षिप्सः - चिक्षिप्सा
घञ्
चिक्षिप्सः
चिक्षिप्सा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः