कृदन्तरूपाणि - अप + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवयनम् / अपाजनम्
अनीयर्
अपवयनीयः - अपवयनीया
ण्वुल्
अपवायकः - अपवायिका
तुमुँन्
अपवेतुम् / अपाजितुम्
तव्य
अपवेतव्यः / अपाजितव्यः - अपवेतव्या / अपाजितव्या
तृच्
अपवेता / अपाजिता - अपवेत्री / अपाजित्री
ल्यप्
अपवीय
क्तवतुँ
अपवीतवान् / अपाजितवान् - अपवीतवती / अपाजितवती
क्त
अपवीतः / अपाजितः - अपवीता / अपाजिता
शतृँ
अपाजन् - अपाजन्ती
यत्
अपवेयः - अपवेया
अच्
अपवयः - अपवया
घञ्
अपाजः
क्तिन्
अपवीतिः / अपाक्तिः


सनादि प्रत्ययाः

उपसर्गाः