कृदन्तरूपाणि - अप + अज् + क्तवतुँ - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
अपवीतवत् (पुं)
अपवीतवान्
अपाजितवत् (पुं)
अपाजितवान्
अपवीतवती (स्त्री)
अपवीतवती
अपाजितवती (स्त्री)
अपाजितवती
अपवीतवत् (नपुं)
अपवीतवत् / अपवीतवद्
अपाजितवत् (नपुं)
अपाजितवत् / अपाजितवद्