संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अप + अज् - अजँ गतिक्षपनयोः भ्वादिः + क्तवतुँ (नपुं) = अपवीतवद्
अप + अज् - अजँ गतिक्षपनयोः भ्वादिः + घञ् = अपवयनीयः
अप + अज् - अजँ गतिक्षपनयोः भ्वादिः + ल्यप् = अपवीतिः / अपाक्तिः
अप + अज् - अजँ गतिक्षपनयोः भ्वादिः + अनीयर् (पुं) = अपाजितव्यम्
अप + अज् - अजँ गतिक्षपनयोः भ्वादिः + अच् (स्त्री) = अपवया