कृदन्तरूपाणि - आङ् + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवयनम् / आजनम्
अनीयर्
आवयनीयः - आवयनीया
ण्वुल्
आवायकः - आवायिका
तुमुँन्
आवेतुम् / आजितुम्
तव्य
आवेतव्यः / आजितव्यः - आवेतव्या / आजितव्या
तृच्
आवेता / आजिता - आवेत्री / आजित्री
ल्यप्
आवीय
क्तवतुँ
आवीतवान् / आजितवान् - आवीतवती / आजितवती
क्त
आवीतः / आजितः - आवीता / आजिता
शतृँ
आजन् - आजन्ती
यत्
आवेयः - आवेया
अच्
आवयः - आवया
घञ्
आजः
क्तिन्
आवीतिः / आक्तिः


सनादि प्रत्ययाः

उपसर्गाः