कृदन्तरूपाणि - सम् + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवयनम् / संवयनम् / समजनम्
अनीयर्
सव्ँवयनीयः / संवयनीयः - सव्ँवयनीया / संवयनीया
ण्वुल्
सव्ँवायकः / संवायकः - सव्ँवायिका / संवायिका
तुमुँन्
सव्ँवेतुम् / संवेतुम् / समजितुम्
तव्य
सव्ँवेतव्यः / संवेतव्यः / समजितव्यः - सव्ँवेतव्या / संवेतव्या / समजितव्या
तृच्
सव्ँवेता / संवेता / समजिता - सव्ँवेत्री / संवेत्री / समजित्री
ल्यप्
सव्ँवीय / संवीय
क्तवतुँ
सव्ँवीतवान् / संवीतवान् / समजितवान् - सव्ँवीतवती / संवीतवती / समजितवती
क्त
सव्ँवीतः / संवीतः / समजितः - सव्ँवीता / संवीता / समजिता
शतृँ
समजन् - समजन्ती
यत्
सव्ँवेयः / संवेयः - सव्ँवेया / संवेया
क्यप्
समज्या
अच्
सव्ँवयः / संवयः - सव्ँवया - संवया
घञ्
समाजः
अप्
समजः
क्तिन्
सव्ँवीतिः / संवीतिः / समक्तिः


सनादि प्रत्ययाः

उपसर्गाः