कृदन्तरूपाणि - परा + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावयणम् / पराजनम्
अनीयर्
परावयणीयः - परावयणीया
ण्वुल्
परावायकः - परावायिका
तुमुँन्
परावेतुम् / पराजितुम्
तव्य
परावेतव्यः / पराजितव्यः - परावेतव्या / पराजितव्या
तृच्
परावेता / पराजिता - परावेत्री / पराजित्री
ल्यप्
परावीय
क्तवतुँ
परावीतवान् / पराजितवान् - परावीतवती / पराजितवती
क्त
परावीतः / पराजितः - परावीता / पराजिता
शतृँ
पराजन् - पराजन्ती
यत्
परावेयः - परावेया
अच्
परावयः - परावया
घञ्
पराजः
क्तिन्
परावीतिः / पराक्तिः


सनादि प्रत्ययाः

उपसर्गाः