कृदन्तरूपाणि - उप + आङ् + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपावयनम् / उपाजनम्
अनीयर्
उपावयनीयः - उपावयनीया
ण्वुल्
उपावायकः - उपावायिका
तुमुँन्
उपावेतुम् / उपाजितुम्
तव्य
उपावेतव्यः / उपाजितव्यः - उपावेतव्या / उपाजितव्या
तृच्
उपावेता / उपाजिता - उपावेत्री / उपाजित्री
ल्यप्
उपावीय
क्तवतुँ
उपावीतवान् / उपाजितवान् - उपावीतवती / उपाजितवती
क्त
उपावीतः / उपाजितः - उपावीता / उपाजिता
शतृँ
उपाजन् - उपाजन्ती
यत्
उपावेयः - उपावेया
अच्
उपावयः - उपावया
घञ्
उपाजः
क्तिन्
उपावीतिः / उपाक्तिः


सनादि प्रत्ययाः

उपसर्गाः