कृदन्तरूपाणि - अपि + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिवयनम् / अप्यजनम्
अनीयर्
अपिवयनीयः - अपिवयनीया
ण्वुल्
अपिवायकः - अपिवायिका
तुमुँन्
अपिवेतुम् / अप्यजितुम्
तव्य
अपिवेतव्यः / अप्यजितव्यः - अपिवेतव्या / अप्यजितव्या
तृच्
अपिवेता / अप्यजिता - अपिवेत्री / अप्यजित्री
ल्यप्
अपिवीय
क्तवतुँ
अपिवीतवान् / अप्यजितवान् - अपिवीतवती / अप्यजितवती
क्त
अपिवीतः / अप्यजितः - अपिवीता / अप्यजिता
शतृँ
अप्यजन् - अप्यजन्ती
यत्
अपिवेयः - अपिवेया
अच्
अपिवयः - अपिवया
घञ्
अप्याजः
क्तिन्
अपिवीतिः / अप्यक्तिः


सनादि प्रत्ययाः

उपसर्गाः