कृदन्तरूपाणि - निस् + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वयणम् / निरजनम्
अनीयर्
निर्वयणीयः - निर्वयणीया
ण्वुल्
निर्वायकः - निर्वायिका
तुमुँन्
निर्वेतुम् / निरजितुम्
तव्य
निर्वेतव्यः / निरजितव्यः - निर्वेतव्या / निरजितव्या
तृच्
निर्वेता / निरजिता - निर्वेत्री / निरजित्री
ल्यप्
निर्वीय
क्तवतुँ
निर्वीतवान् / निरजितवान् - निर्वीतवती / निरजितवती
क्त
निर्वीतः / निरजितः - निर्वीता / निरजिता
शतृँ
निरजन् - निरजन्ती
यत्
निर्वेयः - निर्वेया
अच्
निर्वयः - निर्वया
घञ्
निराजः
क्तिन्
निर्वीतिः / निरक्तिः


सनादि प्रत्ययाः

उपसर्गाः