कृदन्तरूपाणि - उत् + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वयनम् / उदजनम्
अनीयर्
उद्वयनीयः - उद्वयनीया
ण्वुल्
उद्वायकः - उद्वायिका
तुमुँन्
उद्वेतुम् / उदजितुम्
तव्य
उद्वेतव्यः / उदजितव्यः - उद्वेतव्या / उदजितव्या
तृच्
उद्वेता / उदजिता - उद्वेत्री / उदजित्री
ल्यप्
उद्वीय
क्तवतुँ
उद्वीतवान् / उदजितवान् - उद्वीतवती / उदजितवती
क्त
उद्वीतः / उदजितः - उद्वीता / उदजिता
शतृँ
उदजन् - उदजन्ती
यत्
उद्वेयः - उद्वेया
अच्
उद्वयः - उद्वया
घञ्
उदाजः
अप्
उदजः
क्तिन्
उद्वीतिः / उदक्तिः


सनादि प्रत्ययाः

उपसर्गाः