कृदन्तरूपाणि - सु + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवयनम् / स्वजनम्
अनीयर्
सुवयनीयः - सुवयनीया
ण्वुल्
सुवायकः - सुवायिका
तुमुँन्
सुवेतुम् / स्वजितुम्
तव्य
सुवेतव्यः / स्वजितव्यः - सुवेतव्या / स्वजितव्या
तृच्
सुवेता / स्वजिता - सुवेत्री / स्वजित्री
ल्यप्
सुवीय
क्तवतुँ
सुवीतवान् / स्वजितवान् - सुवीतवती / स्वजितवती
क्त
सुवीतः / स्वजितः - सुवीता / स्वजिता
शतृँ
स्वजन् - स्वजन्ती
यत्
सुवेयः - सुवेया
अच्
सुवयः - सुवया
घञ्
स्वाजः
क्तिन्
सुवीतिः / स्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः