कृदन्तरूपाणि - अभि + आङ् + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यावयनम् / अभ्याजनम्
अनीयर्
अभ्यावयनीयः - अभ्यावयनीया
ण्वुल्
अभ्यावायकः - अभ्यावायिका
तुमुँन्
अभ्यावेतुम् / अभ्याजितुम्
तव्य
अभ्यावेतव्यः / अभ्याजितव्यः - अभ्यावेतव्या / अभ्याजितव्या
तृच्
अभ्यावेता / अभ्याजिता - अभ्यावेत्री / अभ्याजित्री
ल्यप्
अभ्यावीय
क्तवतुँ
अभ्यावीतवान् / अभ्याजितवान् - अभ्यावीतवती / अभ्याजितवती
क्त
अभ्यावीतः / अभ्याजितः - अभ्यावीता / अभ्याजिता
शतृँ
अभ्याजन् - अभ्याजन्ती
यत्
अभ्यावेयः - अभ्यावेया
अच्
अभ्यावयः - अभ्यावया
घञ्
अभ्याजः
क्तिन्
अभ्यावीतिः / अभ्याक्तिः


सनादि प्रत्ययाः

उपसर्गाः