कृदन्तरूपाणि - नि + अज् - अजँ गतिक्षपनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवयनम् / न्यजनम्
अनीयर्
निवयनीयः - निवयनीया
ण्वुल्
निवायकः - निवायिका
तुमुँन्
निवेतुम् / न्यजितुम्
तव्य
निवेतव्यः / न्यजितव्यः - निवेतव्या / न्यजितव्या
तृच्
निवेता / न्यजिता - निवेत्री / न्यजित्री
ल्यप्
निवीय
क्तवतुँ
निवीतवान् / न्यजितवान् - निवीतवती / न्यजितवती
क्त
निवीतः / न्यजितः - निवीता / न्यजिता
शतृँ
न्यजन् - न्यजन्ती
यत्
निवेयः - निवेया
अच्
निवयः - निवया
घञ्
न्याजः
क्तिन्
निवीतिः / न्यक्तिः


सनादि प्रत्ययाः

उपसर्गाः